Pots-पात्र

अंगीठी - हसन्‍ती

कटोरा - कटोरम्
कटोरी - कसोरिका, कटोरी, कटोरा
कडाही - स्‍वेदिनी, कटाह:
कांच का गिलास - काचचषक:
कण्‍डाल - वारिधि:
करछुल - दर्वी
गिलास - चषक:
घडा - घट:, कुम्‍भ:
चम्‍मच - चमस:
चिममची - हस्‍तधावनी, पतद्ग्रहा
चीमटा - सन्‍दंश:
जार (कांच का) - काचघटी
टब (पानी का ) - द्रोणि:, द्रोणी
तवा - ऋजीषम्
तसला - धिषणा
थाली - स्‍थालिका, थालिका
पतीली - स्‍थाली
प्‍याला -  चषक:
प्‍लेट - शराव:
बाल्‍टी - उदंचनम्
लोटा - करक:, कंस:
सास पैन - उखा
स्‍टोव - उद्ध्‍मानम्


इति

Featured Post

Animals-पशु

  उंट - उष्‍ट्र‚ क्रमेलकः उद्बिलाव - कछुआ - कच्‍छप:  केकडा - कर्कट: ‚ कुलीरः कुत्‍ता - श्‍वान:, कुक्कुर:‚ कौलेयकः‚ सारमेयः कुतिया – सरमा‚...