Flowers-पुष्प

क्रमसं.पुष्पनामसंस्कृतम्
कनेरकर्णिकार:
कमल (नीला)इन्‍दीवरम्
कमल (श्‍वेत) कैरवम्
कमल (लाल)कोकनदम्, पद्मम्
कुमुदनीकुमुदम्
कुन्‍दकुन्‍दम्
केवडाकेतकी
गुलाबपाटलम्
गेंदास्‍थलपद्मम्
१०चम्‍पाचम्‍पक:
११चमेली
१२जवापुष्‍प  जपापुष्‍पम्
१३जूहीयूथिका
१४दुपहरिया  बन्‍धूक:
१५नेवारीनवमालिका
१६बेलामल्लिका
१७मौलसरीबकुल:
१८रातरानी रजनीगन्‍धा
१९हरसिंगार  शेफालिका
२०मालतीमालतीपुष्‍पम्

इति

Featured Post

Animals-पशु

  उंट - उष्‍ट्र‚ क्रमेलकः उद्बिलाव - कछुआ - कच्‍छप:  केकडा - कर्कट: ‚ कुलीरः कुत्‍ता - श्‍वान:, कुक्कुर:‚ कौलेयकः‚ सारमेयः कुतिया – सरमा‚...